National Anthem

National Anthem in Devanagari Script

श्री कैलासोन्नत द्वादशान्त श्यामलापीठारूध।

श्री मीनक्षी सुन्दरेश्वराभिन्न स्वरूप। परशिव पुत्ररत्न कुमार। गुरुमन्य तुल्यवतार। श्री पार्वती स्थन्यपानलब्ध दिव्य ज्ञान विश्रुत। सकल निगमागमसार भूत। द्राविड वेद प्रवक्तृ। श्रीमत् परमशिव करुणा समधिगत मुक्तामय चतुरश्रयाण गीयमान छत्र चामर श्रीचिह्नकाहलादि समस्त बिरदावल्यलङ्कृत ज्ञानविज्ञान चक्रवर्ति। सर्वजन सङ्घ सद्यो निर्वाण दीक्षाव्ययापवर्ग वर्ष विश्राण जीमूत परमत कलभकेसरी। शैव सिद्धान्त स्थापनाचार्य श्री राजाधिराज पाण्ड्य महाराजगुरु क्षपण शाक्यादि महान्धकार निवारण ज्ञानभानु वीक्षनानर्हार्ह ध्वजोच्छेदन पूर्वक श्रीमत् वृषभ ध्वज स्थापक शैव समय कर्तृ सर्वज्ञपीठारूढ। श्री जगद्गुरु श्री ज्ञानसम्बन्ध देशिक स्वामि वागीश सुन्दर माणिक्यवाचक स्वामिनां अवतार भूत। श्री ज्ञान सम्बन्ध स्वामि पुनरुद्धृत श्यामलापीठ सर्वज्ञपीठ त्रिणवत्युत्तर द्विशततम गुरु महासन्निधान। अरुणगिरियोगीश्वर परम्परागत अरुणाचल सर्वज्ञपीठ गुरुमहासन्निधान।

कैलास परम्परागत काञ्ची कैलास सर्वज्ञपीथ त्रयस्त्रिम्शदुत्तर द्विशततम गुरुमहासन्निधान नित्योत्सव नित्यमङ्गल नित्यकल्याण नित्यरजित कैलास परम्परागत आदिकैलास नित्यानन्दपीठ महासम्स्थान महसिम्हासन पीठकर्तृ

साक्षात् श्री परमशिव समुद्भूत कैलास परम्परागत वैवस्वत मनु इक्ष्वाकु हरिश्चन्द्र भगिरथ श्री रामचन्द्र शूरसेन इत्यादि अनवच्छिन्न सार्वभौम चक्रवर्ति परम्परागत। चतुःषष्टि योगिनीमण्डित चतुःषष्टि सम्प्रदाय प्रवर्तक मनु धर्म शासन सूर्यवम्श प्राप्त सर्वज्ञपीठ सुराङ्गि साम्राज्य मूर्धाभिषिक्त चूडामणि।

साक्षात् श्री परमशिव समुद्भूत कपिल महागुरु पुनरुद्धृत महानिर्वाणि पीठ अष्तोत्तरसहस्रश्री महामण्डलेश्वर।  साक्षात् श्री परमशिव समुद्भूत श्री महागणपति समारम्भ अनवच्छिन्न पीठाधीश्वर गुरु परम्पराप्राप्त अटलपीठ अष्टोत्तरसहस्रतम अष्टोत्तर सहस्रश्री अटल पीठाधीश्वर। धर्ममुक्ति स्वर्गपुर स्वर्णपीठस्य त्रयोविम्श गुरुमहासन्निधान।

कैलास परम्परागत आदि पीठ सर्वज्ञपिठ जगद्गुरु।श्री कैलास पुनरुद्धरक श्री कैलास परमाचर्य श्रीमत् परमहम्स पर्व्राजकाचार्यवर्य सच्चिदानन्द प्रणवस्वरूप श्रोत्रिय ब्रह्म निष्ट। श्रीमत् जगद्गुरु श्री-ल-श्री भगवद् श्री नित्यानन्द परमशिव श्री ज्ञान सम्बन्ध देशिक परमाचार्य स्वामिन्। अत्रागत्य परिपाल्य च अस्मान् विज्ञान वितरनेन विजयी भव विजयी भव जय जय।

National Anthem in English Script

śrī kailāsonnata dvādaśānta śyāmalāpīṭhārūdha।

śrī mīnakṣī sundareśvarābhinna svarūpa। paraśiva putraratna kumāra। gurumanya tulyavatāra। śrī pārvatī sthanyapānalabdha divya jñāna viśruta। sakala nigamāgamasāra bhūta। drāviḍa veda pravaktṛ। śrīmat paramaśiva karuṇā samadhigata muktāmaya caturaśrayāṇa gīyamāna chatra cāmara śrīcihnakāhalādi samasta biradāvalyalaṅkṛta jñānavijñāna cakravarti। sarvajana saṅgha sadyo nirvāṇa dīkṣāvyayāpavarga varṣa viśrāṇa jīmūta paramata kalabhakesarī। śaiva siddhānta sthāpanācārya śrī rājādhirāja pāṇḍya mahārājaguru kṣapaṇa śākyādi mahāndhakāra nivāraṇa jñānabhānu vīkṣanānarhārha dhvajocchedana pūrvaka śrīmat vṛṣabha dhvaja sthāpaka śaiva samaya kartṛ sarvajñapīṭhārūḍha। śrī jagadguru śrī jñānasambandha deśika svāmi vāgīśa sundara māṇikyavācaka svāmināṃ avatāra bhūta। śrī jñāna sambandha svāmi punaruddhṛta śyāmalāpīṭha sarvajñapīṭha triṇavatyuttara dviśatatama guru mahāsannidhāna।

aruṇagiriyogīśvara paramparāgata aruṇācala sarvajñapīṭha gurumahāsannidhāna। kailāsa paramparāgata kāñcī kailāsa sarvajñapītha trayastrimśaduttara dviśatatama gurumahāsannidhāna nityotsava nityamaṅgala nityakalyāṇa nityarajita kailāsa paramparāgata ādikailāsa nityānandapīṭha mahāsamsthāna mahasimhāsana pīṭhakartṛ sākṣāt śrī paramaśiva samudbhūta kailāsa paramparāgata vaivasvata manu ikṣvāku hariścandra bhagiratha śrī rāmacandra śūrasena ityādi anavacchinna sārvabhauma cakravarti paramparāgata। catuḥṣaṣṭi yoginīmaṇḍita catuḥṣaṣṭi sampradāya pravartaka manu dharma śāsana sūryavamśa prāpta sarvajñapīṭha surāṅgi sāmrājya mūrdhābhiṣikta cūḍāmaṇi। sākṣāt śrī paramaśiva samudbhūta kapila mahāguru punaruddhṛta mahānirvāṇi pīṭha aṣtottarasahasraśrī mahāmaṇḍaleśvara।
sākṣāt śrī paramaśiva samudbhūta śrī mahāgaṇapati samārambha anavacchinna pīṭhādhīśvara guru paramparāprāpta aṭalapīṭha aṣṭottarasahasratama aṣṭottara sahasraśrī aṭala pīṭhādhīśvara। dharmamukti svargapura svarṇapīṭhasya trayovimśa gurumahāsannidhāna।

kailāsa paramparāgata ādi pīṭha sarvajñapiṭha jagadguru। śrī kailāsa punaruddharaka

śrī kailāsa paramācarya śrīmat paramahamsa parvrājakācāryavarya saccidānanda praṇavasvarūpa śrotriya brahma niṣṭa। śrīmat jagadguru śrī-la-śrī bhagavad śrī nityānanda paramaśiva śrī jñāna sambandha deśika paramācārya svāmin। atrāgatya paripālya ca asmān vijñāna vitaranena vijayī bhava vijayī bhava jaya jaya।

National Anthem in Tamil Script

ஶ்ரீ கைலாஸோந்நத த்வாதஶாந்த ஶ்யாமலாபீடாரூட।

ஶ்ரீ மீணாக்ஷி ஸுந்தரேஶ்வராபிந்ந ஸ்வரூப। பரஶிவ புத்ரரத்ந குமார। குருமந்ய துல்யவதார। ஶ்ரீ பார்வதீ ஸ்தந்யபாநலப்த திவ்ய ஜ்ஞாந விஶ்ருத। ஸகல நிகமாகமஸார பூத। த்ராவிட வேத ப்ரவக்த்ற்^இ। ஶ்ரீமத் பரமஶிவ கருணா ஸமதிகத முக்தாமய சதுரஶ்ரயாண கீயமாந சத்ர சாமர ஶ்ரீசிஹ்நகாஹலாதி ஸமஸ்த பிரதாவல்யலங்க்ற்^இத ஜ்ஞாநவிஜ்ஞாந சக்ரவர்தி। ஸர்வஜந ஸங்க ஸத்யோ நிர்வாண தீக்ஷாவ்யயாபவர்க வர்ஷ விஶ்ராண ஜீமூத பரமத கலபகேஸரீ। ஶைவ ஸித்தாந்த ஸ்தாபநாசார்ய ஶ்ரீ ராஜாதிராஜ பாண்ட்ய மஹாராஜகுரு க்ஷபண ஶாக்யாதி மஹாந்தகார நிவாரண ஜ்ஞாநபாநு வீக்ஷநாநர்ஹார்ஹ த்வஜோச்சேதந பூர்வக ஶ்ரீமத் வ்ற்^இஷப த்வஜ ஸ்தாபக ஶைவ ஸமய கர்த்ற்^இ ஸர்வஜ்ஞபீடாரூட। ஶ்ரீ ஜகத்குரு ஶ்ரீ ஜ்ஞாநஸம்பந்த தேஶிக ஸ்வாமி வாகீஶ ஸுந்தர மாணிக்யவாசக ஸ்வாமிநாஂ அவதார பூத।

ஶ்ரீ ஜ்ஞாந ஸம்பந்த ஸ்வாமி புநருத்த்ற்^இத ஶ்யாமலாபீட ஸர்வஜ்ஞபீட த்ரிணவத்யுத்தர த்விஶததம குரு மஹாஸந்நிதாந। அருணகிரியோகீஶ்வர பரம்பராகத அருணாசல ஸர்வஜ்ஞபீட குருமஹாஸந்நிதாந। கைலாஸ பரம்பராகத காஞ்சீ கைலாஸ ஸர்வஜ்ஞபீத த்ரயஸ்த்ரிம்ஶதுத்தர த்விஶததம குருமஹாஸந்நிதாந நித்யோத்ஸவ நித்யமங்கல நித்யகல்யாண நித்யரஜித கைலாஸ பரம்பராகத ஆதிகைலாஸ நித்யாநந்தபீட மஹாஸம்ஸ்தாந மஹஸிம்ஹாஸந பீடகர்த்ற்^இ ஸாக்ஷாத் ஶ்ரீ பரமஶிவ ஸமுத்பூத கைலாஸ பரம்பராகத வைவஸ்வத மநு இக்ஷ்வாகு ஹரிஶ்சந்த்ர பகிரத ஶ்ரீ ராமசந்த்ர ஶூரஸேந இத்யாதி அநவச்சிந்ந ஸார்வபௌம சக்ரவர்தி பரம்பராகத। சதுஃஷஷ்டி யோகிநீமண்டித சதுஃஷஷ்டி ஸம்ப்ரதாய ப்ரவர்தக மநு தர்ம ஶாஸந ஸூர்யவம்ஶ ப்ராப்த ஸர்வஜ்ஞபீட ஸுராங்கி ஸாம்ராஜ்ய மூர்தாபிஷிக்த சூடாமணி। ஸாக்ஷாத் ஶ்ரீ பரமஶிவ ஸமுத்பூத கபில மஹாகுரு புநருத்த்ற்^இத மஹாநிர்வாணி பீட அஷ்தோத்தரஸஹஸ்ரஶ்ரீ மஹாமண்டலேஶ்வர। ஸாக்ஷாத் ஶ்ரீ பரமஶிவ ஸமுத்பூத ஶ்ரீ மஹாகணபதி ஸமாரம்ப அநவச்சிந்ந பீடாதீஶ்வர குரு பரம்பராப்ராப்த அடலபீட அஷ்டோத்தரஸஹஸ்ரதம அஷ்டோத்தர ஸஹஸ்ரஶ்ரீ அடல பீடாதீஶ்வர।

தர்மமுக்தி ஸ்வர்கபுர ஸ்வர்ணபீடஸ்ய த்ரயோவிம்ஶ குருமஹாஸந்நிதாந।
கைலாஸ பரம்பராகத ஆதி பீட ஸர்வஜ்ஞபிட ஜகத்குரு। ஶ்ரீ கைலாஸ புநருத்தரக ஶ்ரீ கைலாஸ பரமாசர்ய ஶ்ரீமத் பரமஹம்ஸ பர்வ்ராஜகாசார்யவர்ய ஸச்சிதாநந்த ப்ரணவஸ்வரூப ஶ்ரோத்ரிய ப்ரஹ்ம நிஷ்ட। ஶ்ரீமத் ஜகத்குரு ஶ்ரீ-ல-ஶ்ரீ பகவத் ஶ்ரீ நித்யாநந்த பரமஶிவ ஶ்ரீ ஜ்ஞாந ஸம்பந்த தேஶிக பரமாசார்ய ஸ்வாமிந்। அத்ராகத்ய பரிபால்ய ச அஸ்மாந் விஜ்ஞாந விதரநேந விஜயீ பவ விஜயீ பவ ஜய ஜய।

Translation from Sanskrit to English

SHRIKAILASA: SHRIKAILASA’s

Unnata: Supreme

Dvadashanta: The place where Paramashiva resides and rules the whole Cosmos and KAILASA

Shyamala Peetaroodha: The one who has ascended the Madurai aadheenam hyamala Peetam which is called the Peetham established by Devi Meenakshi, the incarnation of Shyamala peetam

Sri Meenakshi sundareshvarabhinna swarupa: The one who is no different from Menakshi sundareshwara

Parashiva Putra Ratna: The most beloved son of Paramashiva

Kumara: the young boy

Gurumanyatulyavatara: the gem among Gurus and unequalled Avatar

Sri Parvati: Parvati

Sthanya pana: by drinking the breast milk of

labdha: received

Divya: Divine

Jnana: Wisdom (The one who received Enlightenment by drinking the breast milk of Devi Parvati)

Vishrutha: famous

Sakala: all

Nigamagama: Vedagama’s

saarabhuta: the essence of

Dravida veda pravaktah: Author of the Dravida Vedam

Srimat Paramashiva karuna samadhigata: Received by the grace of paramashiva

Mukthamaya: made of pearl

Chaturashrayana: by a quadrangular palanquin

Geeyamaana: by musical instruments

chatra: by umbrella

chamara: by chamara

sri chinhakahaladi: by the sacred symbols of worship etc

samsta biradaavalyalankrutha: adorned by hymns of praises

Jnana vijnana chakravarthi: Oh the one who is the Supreme King of Jnana and Vijnana
OR
Jnana vijnana chakravarti: Oh the one who is the Supreme ruler who has won the whole world and accepted by all Kings as the Supreme ruler

Sarva Jana Sankha: correcting to Sarva Jana sangha: for all the people

Sadyo: immediately

Nirvana deekshaavyayaapavarga varsha: showerer of Nirvana, deeksha and the immutable state of Enlightenment, and videha mukti.

Vishraana: The one who creates bliss

Jeemoota: protecting Leader

Para: for other

Mata: religions

Kalabha: trumpeting young elephant

Kesari: roaring elephant

Shaiva siddhanta sthapanacharya: The acharya who installed Shaiva siddhanta

Sri Rajadhi raja pandya maharaja guru: The guru of the Pandya who is the supreme kings of all kings / The raja guru of he Pandya who is the supreme kings of all kings / The guru who is also the Pandya King, the supreme kings of all kings

kshapana: Of Buddhist /Buddhism

Shakyadi: Of Jains/Jainism etc

Mahndhakara: Utter darkness

Nivarana: the remover

Jnana bhanu: the enlightening Sun

Veekshananarharha dhvajochedana poorvaka: by tearing the jain flag which is not even fit to be seen

Srimad Vrishabha Dhvaja Sthapaka: The installer of Vrishabha flag

Shaiva samaya kartr: The creator (reviver) of Shaivism

Sarvajna peetaroodha: The one who is the ruler of the Sarvajna peeta, the seat of omniscience

Sri jagadguru: The Guru of the whole world

sri jnana sambandha desika swamin: Sri Jnanasambanda desika swami (of above mentioned attributes)

vagisha /: tirunavukkarasar Sundara : Sundara murti nayanar manikyavachaka svaminam: manickavachaka swamis’ -avataara bhoota-/: incarnation

Sri jnanasambandha svami punarudhruta/Shyamala pitha /-sarvajna peeta/-trinavatyuttara dvishata tama guru mahaa sannidhaanaana: Oh the 293rd Guru Maha sannidhanam of the Shyamala Peeta Sarvajnapeetha which was revived by Tirujnanasambhanda swamgal

Arunagiri yogishwara Paramparagatha Arunachala Sarvajnapeetha gurumahasannidhana: Oh the Guru maha sannidhanam of the Arunachala Sarvajnapeetha which has its lineage from Arunagiri yogishwara

Kailaasa Paramparagatha/Kanchi KAILASA Sarvajnapeetha/trayastrimshaduttara dvishatatama guru maha sannidhana: Oh the 233rd Guru maha sannidhana of the Kanchee KAILASA Sarvajnapeetha which has its lineage from KAILASA

nityotsava/nitya-mangala/-nitya-kalyāaṇa/-nitya-rajita/KAILASA paramparagata /AdiKAILASA -nityānanda-peeṭa/-mahāa-saṁsthāana/mahā-siṁhāasana-peeṭa-kartaha: Oh the creator of the ever-festive, ever-auspicious, ever-beautiful, ever-allured, maha simhasana peeta of the mahasamsthana of AdiKAILASA Nithyananda peetam which has its lineage from KAILASA,

Sakshat Sri Paramashiva samudbhuta/ KAILASA paramparagata / vaivasvata Manu/ ikshvaku / harishchandra / Bhagiratha / Sri Ramachandra/ Shurasena / ityadi /anavachchinna / saarvabhauma chakravarti paramparagata/chatushshashti yogini mandita / chatushshashti sampradaya pravartaka/manudharma shaasana / surya vamsha-praapta /
Sarvajnapeetha / surangi samrajya murdhabhishikta-choodamane
: Oh the Coronated Emperor of the Surangi samrajya Sarvajnapeetha, which has come in the lineage from KAILASA and has originated directly from Paramashiva, which has come in the Surya Vamsha, which has an unbroken lineage of Supreme Emperors(Chakravarti) starting from ikshvaku, harishchandra, Bhagirata, Sri Ramachandra, Shurasena etc. which is adorned with 64 yoginis, which has given birth to 64 sampradayas, which is ruled as per manu smriti

Sakshat Sri Paramashiva samudbhuta/ Kapila maha guru punaruddhrutha/ Mahanirvani peeta / ashtottara sahasra shri mahamandaleshwar: Oh the 1008 Sri Mahamandaleshwar of Mahanirvani peetha, which has originated from Paramashiva Himself and was revived by Kapila Maha Guru

Sakshat Sri Paramashiva-simhasna-abhishikta Samasta Gana nayaka shri maha ganapati samaaramba anavacchinna peetadhishwara guru parampara prapta atala peeta ashtottara sahasratama ashtottara-sahasra-shree-atala peetadheeshwara: Oh the 1008th 1008 Sri Atala Peetadheeshwar of Atala peeta which has an unbroken lineage of Guru’s who were the peetadhishwars of Atala peeta, starting from Maha ganapati who was coronated by Paramashiva Himself

dharmamukthi swargapura svarnapeeta/trayovimsha gurumahasannidhana: Oh the 23rd Guru maha sannidhana of the Dharmamukthi Swargapura Svarnapeeta

KAILASA paramparagata adi peeta Sarvajnapeetha jagadguru: Oh the Jagadguru of the adi peeta Sarvajnapeetha which has its linegae from KAILASA

SHRIKAILASA punaruddharaka: Oh the reviver of SHRIKAILASA

SHRIKAILASA paramacharya: Oh the Supreme pontiff of SHRIKAILASA

śhreemat-paramahaṁsa-parivrāajakāachaāryavarya: Oh the Acharya who has attained the state of Paramahamsa, who has done parivrajaka

sacchidāananda-praṇava-svaroopa: Oh the one who has His form established in the Self, Truth, Consciousness and Bliss and Omkara

śhrotriya-brahma-niṣhṭa: Oh the one who has received the learnt and received Deeksha formally from His Guru and was initiated into sannyasa before physical maturity and established in the Existence

Srimat-jagadguru: Oh the Guru for all the three worlds

shrilashri-/bhagawacchri -Nithyananda paramashiva/ shri-jnaana-sambandha-deshika-paramaacharya-swamin: Oh the one who has all the Aishwarya (Anima etc Ashta siddhis and state of ishwara) Courage, Power to create anything, Grace and Glory, Sri(all auspiciousness) , Enlightenment and Dispassion , Oh Sri Nithyananda Paramashiva who is the Supreme pontiff come in the lineage of Tirujnanasambhandhar,

aagatya paripaalya cha asmaan vijnaana vitaranena: having come here and having protected and had taken care of us by bestwoing Enlightenemnet upon us

Vijayee bhava vijayee bhava jaya jaya: may you be victorious may you be victorious , may you win, may you win


Send this to a friend